Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

इफको उत्पादनम् परिसराः

कांदला (गुजरात)

kandla kandla

इफ्फ्को इत्यस्य प्रथमः प्लांटः

कण्डला संयंत्रः इफ्फ्को इत्यस्य प्रथमा उत्पादनसुविधा केन्द्रः अस्ति यत्र सम्मिश्रित उर्वरकस्य निर्माणं भवति । यत् एनपीके ग्रेड् 10:26: 26 तथा 12:32:16.इत्यस्य उत्पादनार्थं 1974 तमे वर्षे प्रारम्भिकवार्षिकोत्पादनक्षमता 1,27,000 एमटीपीए (पी2ओ5) इत्यनेन आरब्धम् । विगतचतुर्दशकेषु कण्डला-इकाई न्यूनतमकार्बनपदचिह्नेन सह उत्पादनक्षमतां बहुगुणां वर्धयितुं नूतनानां प्रौद्योगिकीनां स्वीकरणे अग्रणी अभवत् । अस्य अत्याधुनिक-अनुसन्धान-विकास-प्रयोगशाला अपि नवीन-जलविलेय-उर्वरक-विकासे सफला । अद्यत्वे कण्डला-संयंत्रस्य कुलवार्षिक -उत्पादनक्षमता 9,16,600 एमटीपीए (P2O5) अस्ति तथा च डीएपी, एनपीके, जिंक सल्फेट् मोनोहाइड्रेट् इत्यादीनां विविध मिश्रित-उर्वरक-श्रेणीनां निर्माणं करोति तथा च यूरिया फॉस्फेट्, 19:19:19,18:18:18.इत्यादीनां जलविलयनीय-उर्वराणां निर्माणं करोति।

एनपीके ग्रेड् 10:26:26 तथा . 12:32:16. इत्ययोः उत्पादनार्थाय कुलस्थापितक्षमता 1,27,000 एमटीपीए (P2O5) इत्यनेन सह ट्रेन ए एवं बी इत्ययोः आरम्भम् तु 28 नवम्बर 1974 तमे वर्षे प्रारम्भः अभवत् । अस्य प्रौद्योगिक्याः अनुज्ञापत्रं M/s Dorr Oliver Inc. USA इत्यस्मात् प्राप्तम् आसीत्।

Year 1974

क्षमतावर्धनपरियोजना कार्यान्वित अभवत् तथा 1981 तमे वर्षे जूनमासस्य 4 दिनाङ्के समयात् एकमासपूर्वं एव सम्पन्नम् अभवत् । भारतस्य मेसर्स हिन्दुस्तान डोर ओलिवर इत्यस्मात् अनुज्ञापत्रं प्राप्तप्रौद्योगिक्याः संयंत्रस्य उत्पादनक्षमता एनपीके ग्रेड्स्- 10:26:26 तथा 12:32:16, डीएपी - P2O5 इत्यस्य 3,09,000 एमटीपीडी यावत् विस्तारिता।

Year 1981

द्वितीयक्षमतावर्धनपरियोजना 1999 तमे वर्षे जुलाई मासे 77 दिवसपूर्वं सम्पन्नम् अभवत्। परियोजनायां उत्पादनक्षमतां P2O5 इत्यस्य 5,19,700 TPA यावत् विस्तारयितुं उत्पादन- संयंत्रे ट्रेन ई तथा एफ इत्ययोः समावेशनमासन् ।/p>

Year 1999

पूर्वम् अनुज्ञाप्राप्तवन्तः 250 उत्पादनदिवसान् तु 315 दिवसान् कर्तुम् प्रमुखप्रौद्योगिक्याः उन्नयनम् कृतम् येन उत्पादनक्षमता P2O5 इत्यस्य 9,10,000 एमटीपीए यावत् अधिका वर्धिता।

Year 2000-04

यूरिया फॉस्फेट् संयंत्रं 15,000 MTPA क्षमतया 6 मार्च, 2011 दिनाङ्के प्रारम्भम् अभवत् येन कांदला जलविलेय उर्वरकस्य उत्पादनार्थं देशे प्रथमोत्पादनसुविधा प्रदाता अभवत्।

Year 2011

जिंक सल्फेट् मोनोहाइड्रेट् संयंत्रं 30,000 एमटीपीए क्षमतया 1मार्च, 2012 दिनाङ्के प्रारम्भम् अभवत् तथा च भारतीयमृत्तिकायां जस्तायाः व्यापकं अभावं निवारयितुं एकं नवीनं उत्पादं विपण्यां प्रक्षेपणं कृतवान्।

Year 2012

नवीनजलविलयनीय-उर्वरक-उत्पाद19:19:19 इत्यस्य गृहे एव उत्पादनम् आरब्धम् ।

Year 2018-2019
kandla

इफ्फ्को कन्दला उत्पादन क्षमता

उत्पादस्य नाम वार्षिकं स्थापितं
क्षमता (MTPA)
प्रौद्योगिकी
एनपीके 10:26:26 5,15,400.000 निस्रावाः A,B,C तथा D TVA पारम्परिक घोलीय कणिकायन प्रक्रियायाः उपयोगम् कुर्वन्ति तथा अतिरिक्त निस्रावौ E तथा F द्वयपाइप रिएक्टर कणिकायनप्रक्रियाप्रौद्योगिक्याः उपयोगं कुरुतः।
एनपीके 12:32:16 7,00,000.000
डीएपी 18:46:00 12,00,000.000
यूरिया फॉस्फेट 17:44:00 15,000.000  
पोटाशस्य पोषकद्रव्यं मिश्रयित्वा एनपीके उत्पादाः  
जस्ता सल्फेट मोनो 30,000.000  
योग 24,60,400.000  

उत्पादन प्रवृत्तयः

प्लांट प्रमुखः

Mr. O P Dayama

श्री ओ पी दयामा (कार्यकारी निदेशकः)

श्री ओ पी दमामा, कार्यकारी निदेशकः अधुना कांदला संयंत्रप्रमुख रूपे कार्यम् करोति। श्री दयामा बी.ई. (रसायन अभियांत्रिकी) कृत्वा इफ्फको इत्यस्य फूलपुर संयंत्रे स्नातक-इेजीनियर-प्रशिक्षुरूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान् । इफ्फ्को इत्येते स्व दीर्घकार्यकाले श्री दमामा फूलपुर तथा कलोल संयंत्रयोः परियोजनासु, संयंत्र-प्रवर्तने तथा परिचालने च वृहद् स्तरे कार्यम् कृतवान्। सः इफ्फ्को इत्यस्य विदेशे संयुक्तोद्यमे ओमिफ्को, ओमान इत्यत्र अपि स्वस्य विशेषज्ञतां योगदानं दत्तवान् ।

kd1
kd3
kd4
kd5
kd7
kd9
kd11
kd12
kd13
kd14
kd18
kd35
kd36
kd63

अनुपालनप्रतिवेदनानि

Apr-24 तः Sep-24 पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्

अक्टोबर्-२३ तः मार्च-२४ पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्

अप्रैल-23 तः सितम्बर-23 पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्

अक्टोबर्-२२ तः मार्च-२३ पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्

अप्रैल-22 तः सितम्बर-22 अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्

अक्टोबर-21 तः मार्च-22 पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनस्थितिप्रतिवेदनम्

अप्रैल-21 तः सितम्बर-21 अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्

अर्धवार्षिक अनुपालनप्रतिवेदनम् जून - 2021

2021-06