
इफ्फ्को इत्यस्य प्रथमः प्लांटः
कण्डला संयंत्रः इफ्फ्को इत्यस्य प्रथमा उत्पादनसुविधा केन्द्रः अस्ति यत्र सम्मिश्रित उर्वरकस्य निर्माणं भवति । यत् एनपीके ग्रेड् 10:26: 26 तथा 12:32:16.इत्यस्य उत्पादनार्थं 1974 तमे वर्षे प्रारम्भिकवार्षिकोत्पादनक्षमता 1,27,000 एमटीपीए (पी2ओ5) इत्यनेन आरब्धम् । विगतचतुर्दशकेषु कण्डला-इकाई न्यूनतमकार्बनपदचिह्नेन सह उत्पादनक्षमतां बहुगुणां वर्धयितुं नूतनानां प्रौद्योगिकीनां स्वीकरणे अग्रणी अभवत् । अस्य अत्याधुनिक-अनुसन्धान-विकास-प्रयोगशाला अपि नवीन-जलविलेय-उर्वरक-विकासे सफला । अद्यत्वे कण्डला-संयंत्रस्य कुलवार्षिक -उत्पादनक्षमता 9,16,600 एमटीपीए (P2O5) अस्ति तथा च डीएपी, एनपीके, जिंक सल्फेट् मोनोहाइड्रेट् इत्यादीनां विविध मिश्रित-उर्वरक-श्रेणीनां निर्माणं करोति तथा च यूरिया फॉस्फेट्, 19:19:19,18:18:18.इत्यादीनां जलविलयनीय-उर्वराणां निर्माणं करोति।

इफ्फ्को कन्दला उत्पादन क्षमता
उत्पादस्य नाम | वार्षिकं स्थापितं क्षमता (MTPA) |
प्रौद्योगिकी |
एनपीके 10:26:26 | 5,15,400.000 | निस्रावाः A,B,C तथा D TVA पारम्परिक घोलीय कणिकायन प्रक्रियायाः उपयोगम् कुर्वन्ति तथा अतिरिक्त निस्रावौ E तथा F द्वयपाइप रिएक्टर कणिकायनप्रक्रियाप्रौद्योगिक्याः उपयोगं कुरुतः। |
एनपीके 12:32:16 | 7,00,000.000 | |
डीएपी 18:46:00 | 12,00,000.000 | |
यूरिया फॉस्फेट 17:44:00 | 15,000.000 | |
पोटाशस्य पोषकद्रव्यं मिश्रयित्वा एनपीके उत्पादाः | ||
जस्ता सल्फेट मोनो | 30,000.000 | |
योग | 24,60,400.000 |
उत्पादन प्रवृत्तयः
प्लांट प्रमुखः

श्री ओ पी दयामा (कार्यकारी निदेशकः)
श्री ओ पी दमामा, कार्यकारी निदेशकः अधुना कांदला संयंत्रप्रमुख रूपे कार्यम् करोति। श्री दयामा बी.ई. (रसायन अभियांत्रिकी) कृत्वा इफ्फको इत्यस्य फूलपुर संयंत्रे स्नातक-इेजीनियर-प्रशिक्षुरूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान् । इफ्फ्को इत्येते स्व दीर्घकार्यकाले श्री दमामा फूलपुर तथा कलोल संयंत्रयोः परियोजनासु, संयंत्र-प्रवर्तने तथा परिचालने च वृहद् स्तरे कार्यम् कृतवान्। सः इफ्फ्को इत्यस्य विदेशे संयुक्तोद्यमे ओमिफ्को, ओमान इत्यत्र अपि स्वस्य विशेषज्ञतां योगदानं दत्तवान् ।
पुरस्काराः उपलब्धयश्च
अनुपालनप्रतिवेदनानि
Apr-24 तः Sep-24 पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्
अक्टोबर्-२३ तः मार्च-२४ पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्
अप्रैल-23 तः सितम्बर-23 पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्
अक्टोबर्-२२ तः मार्च-२३ पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्
अप्रैल-22 तः सितम्बर-22 अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्
अक्टोबर-21 तः मार्च-22 पर्यन्तं अवधिपर्यन्तं अर्धवार्षिकं अनुपालनस्थितिप्रतिवेदनम्
अप्रैल-21 तः सितम्बर-21 अवधिपर्यन्तं अर्धवार्षिकं अनुपालनप्रतिवेदनम्
अर्धवार्षिक अनुपालनप्रतिवेदनम् जून - 2021
2021-06